A 413-17 Jñānapradīpacintāmaṇi
Manuscript culture infobox
Filmed in: A 413/17
Title: Jñānapradīpacintāmaṇi
Dimensions: 27.4 x 13.2 cm x 19 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/4014
Remarks:
Reel No. A 413/17
Inventory No. 27546
Title Jñānapradīpa
Remarks
Author Duryodhana
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State
Size 27.4 x 13.2 cm
Binding Hole
Folios 19
Lines per Folio 10–12
Foliation figures in right-hand margin of verso
Date of Copying VS 1748, ŚS 1613
Place of Deposit NAK
Accession No. 5/4014
Manuscript Features
There is the sentence Vyāsadīnānātha pothi maṃgalajīne vibhāga || on the recto side of 1st folio and the alternative name of the book Praśnaduryodhana as well.
This MS is dated: saṃvat 1748 śāke 1613 pravarttamāne āṣāḍhaśuklanavamyāṃ budhe dine
Excerpts
Beginning
|| 6ḥ || svasti śṛīgaṇeśāya namaḥ ||
natvā gaṇeśaṃ girijā (!) sureśaṃ
praśṇasya (!) taṃtrasya gṛhīta(2)sāraṃ |
durjodhano jñāna (!) prakāśyate tadā
hitāya daivajñam āścaryakāraṃ || 1 || (!)
bhūta caiva bhavi(3)ṣyaṃ ca vartamānaṃ carācaraṃ |
varttamāne phalaṃ sarvaṃ jñātavyaṃ jñānadīpakaṃ || 2 ||
sakunaṃ svapne(4)ṣṭakālaṃ grahas tatkālabhāvajaṃ |
ṣaḍvargamaitrocca nīcaṃ kṣetraṃ kṣetrādhipaṃ tathā || 3 ||
lagna(5)saṃjñā tathā jñānaṃ dṛṣṭir valavalaṃ viduḥ | (!)
bhāvarupeṇa digvācyaṃ prakṛtyograhavarṇano (!) || 4 || (fol. 1v1–5)
Sub-colophon
iti śrīduryodhanaviracitāyāṃ jñānapradīpaciṃntāmaṇi (5) praśṇae tatre gratharacanādhyāyaḥ || prathamaḥ || (!) (fol. 2r4–5)
End
tasyaiva vaṃśodbhavabhūḥ prasiddho
jyoti(!) vidvāṃ vedavidāṃ vidhatte (!)
tayās tu kṛtvā (!) (12) khalu jñānadīpaṃ
śriduryodhanakṛta prakāśitaṃ || 3 || (!)
vedākṣarīta catvāri racitaṃ jñānadīpakaṃ (!) || śrī || (fol. 19r11–12)
Colophon
saṃvat 1748 śāke 1613 pravarttamāne āṣāḍhaśuklanavamyāṃ budhe dine likhītaṃ (!) praśnaśāstraṃ || ❁ || (fol. 19r13)
Microfilm Details
Reel No. A 413/17
Date of Filming 27-07-1972
Exposures 20
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by JU/MS
Date 27-10-2004